仏滅2500年後 Neyya(被教導者)、Padaparama(語句最上者)の解脱戦略

目指すものがわかれば、取るべき方法は限られる。現実(=Dukkha、苦)を見つめれば目指すべきものがわかる。それは、Dukkhaからの解放。http://bit.ly/2fPFTVC/Ugghaṭitaññū(ウッガティタンニュ)、Vipañcitaññū(ウィパンチタンニュ)、Neyya(ネーヤ)、Padaparama(パダパラマ)の四衆生について:http://bit.ly/1KmGR2V

Vipallāsa-sutta(顚倒経)

Buddhābhivādanā 礼拝文
Namo tassa bhagavato, arahato, sammā-sambuddhassa.
阿羅漢であり、正等覚者である、かの世尊に礼拝いたします。
Bhājemi Pūjā 廻向偈
Idaṃ me puññaṃ āsavakkhayā' vahaṃ hotu.
この功徳によって、煩悩の滅尽が実現しますように。
Idaṃ me puññaṃ nibbānassa paccayo hotu.
この功徳によって、涅槃に導かれますように
Mama puññabhāgaṃ sabbasattānaṃ bhājemi.
この功徳を、生きとし生ける一切の衆生に回向いたします
Te sabbe me samaṃ puññabhāgaṃ labhantu.
彼等が、あまねくこの功徳を享受できますように。

参考、引用:
http://paauk.jp/2_1_uposatha.html
内PDFファイル
http://paauk.jp/doc/8silam.pdf

『モービー僧院読誦経』(はらみつ法友会)施本
---------------------------------------------------------------------------------------------

 

 以前、ブログで書いたVipallāsa-sutta(顚倒経)の全文を入手したので、掲載いたします。

Papañca(パパンチャ)とVipallāsa(顚倒) - Customer Confused Death

 南伝大蔵経第18巻p.91-93です。

 基本用語:

Saññāvipallāsa(想顚倒)

Cittavipallāsa(心顚倒)

Diṭṭhivipallāsa(見顚倒)

Anicca(無常)

Nicca(常)

Dukkha(苦)

Sukha(楽)

Anatta(無我)

Atta(我)

Asubha(不浄)

Subha(浄)

 

Aṅguttara-Nikāya Catukka-nipāta 5. Rohitassavaggo 9. Vipallāsa-sutta
支部経典 第四集 5.赤馬品 9.顚倒経(49)

http://www.tipitaka.org/romn/cscd/s0402m3.mul4.xml

 

Vipallāsa-sutta(顚倒経)

 

1.

比丘たちよ、これらの四は、Saññāvipallāsa(想顚倒)、Cittavipallāsa(心顚倒)、Diṭṭhivipallāsa(見顚倒)です。

その四とは何でしょうか?
比丘たちよ、Anicca(無常)をNicca(常)と言うのは、Saññāvipallāsa、Cittavipallāsa、Diṭṭhivipallāsaです。
Dukkha(苦)をSukha(楽)と言うのは、Saññāvipallāsa、Cittavipallāsa、Diṭṭhivipallāsaです。
Anatta(無我)をAtta(我)と言うのは、Saññāvipallāsa、Cittavipallāsa、Diṭṭhivipallāsaです。
Asubha(不浄)をSubha(浄)と言うのは、Saññāvipallāsa、Cittavipallāsa、Diṭṭhivipallāsaです。
比丘たちよ、これらの四は、Saññāvipallāsa、Cittavipallāsa、Diṭṭhivipallāsaです。

2.

比丘たちよ、これらの四は、Saññāvipallāsaではありません。Cittavipallāsaではありません。Diṭṭhivipallāsaではありません。
何がその四でしょうか?
AniccaをAniccaというのは、Saññāvipallāsaではありません。Cittavipallāsaではありません。Diṭṭhivipallāsaではありません。
DukkhaをDukkhaというのは、Saññāvipallāsaではありません。Cittavipallāsaではありません。Diṭṭhivipallāsaではありません。
AnattaをAnattaというのは、Saññāvipallāsaではありません。Cittavipallāsaではありません。Diṭṭhivipallāsaではありません。
AsubhaをAsubhaというのは、Saññāvipallāsaではありません。Cittavipallāsaではありません。Diṭṭhivipallāsaではありません。
比丘たちよ、これらの四は、Saññāvipallāsaではありません。Cittavipallāsaではありません。Diṭṭhivipallāsaではありません、と。

3.

Anicca(無常)をNicca(常)を想う人
Dukkha(苦)をSukha(楽)なりと想う人
Anatta(無我)をAtta(我)と想う人
Asubha(不浄)をSubha(浄)と想う人
邪見起こせる有情なり
心乱れて想邪なり
彼ら魔軛に繋がれつ
軛安穏を得ざる人
有情は輪廻転生し
生と死との間にあり、
作光覚者世に出なば
彼らは示すこの法を
苦の寂滅に至るべき、
有智の人々これを聴き
自己の考起しつつ
AniccaをAniccaと観て
DukkhaをDukkhaと観て
AnattaをAnattaと観て
AsubhaをAsubhaと観て
Sammādiṭṭhi(正見)を具足して
一切の苦を超過しぬ、と。

 

9. Vipallāsasuttaṃ

49. ‘‘Cattārome , bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā . Katame cattāro?
Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso.
Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

 

‘‘Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro?
Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso;
dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso;
anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso;
asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso .
Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā’’ti.

 

‘‘Anicce niccasaññino, dukkhe ca sukhasaññino;
Anattani ca attāti, asubhe subhasaññino;
Micchādiṭṭhihatā sattā, khittacittā visaññino.

‘‘Te yogayuttā mārassa, ayogakkhemino janā;
Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.

‘‘Yadā ca buddhā lokasmiṃ, uppajjanti pabhaṅkarā;
Te imaṃ dhammaṃ [temaṃ dhammaṃ (sī. syā. kaṃ.)] pakāsenti, dukkhūpasamagāminaṃ.

‘‘Tesaṃ sutvāna sappaññā, sacittaṃ paccaladdhā te;
Aniccaṃ aniccato dakkhuṃ, dukkhamaddakkhu dukkhato.

‘‘Anattani anattāti, asubhaṃ asubhataddasuṃ;
Sammādiṭṭhisamādānā, sabbaṃ dukkhaṃ upaccagu’’nti [paṭi. ma. 1.236]. navamaṃ;

 

 

OD>増支部経典 2 (OD版南伝大蔵経)

OD>増支部経典 2 (OD版南伝大蔵経)