仏滅2500年後 Neyya(被教導者)、Padaparama(語句最上者)の解脱戦略

目指すものがわかれば、取るべき方法は限られる。現実(=Dukkha、苦)を見つめれば目指すべきものがわかる。それは、Dukkhaからの解放。http://bit.ly/2fPFTVC/Ugghaṭitaññū(ウッガティタンニュ)、Vipañcitaññū(ウィパンチタンニュ)、Neyya(ネーヤ)、Padaparama(パダパラマ)の四衆生について:http://bit.ly/1KmGR2V

仏陀荘厳のお唱え

Buddhābhivādanā 礼拝文


Namo tassa bhagavato, arahato, sammā-sambuddhassa.
阿羅漢であり、正等覚者である、かの世尊に礼拝いたします。

 

三帰依

Saraṇattayaṃ

 

Buddhaṃ saraṇaṃ gacchāmi;

Dhammaṃ saraṇaṃ gacchāmi;

Saṅghaṃ saraṇaṃ gacchāmi.

Dutiyampi buddhaṃ saraṇaṃ gacchāmi;

Dutiyampi dhammaṃ saraṇaṃ gacchāmi;

Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.

Tatiyampi buddhaṃ saraṇaṃ gacchāmi;

Tatiyampi dhammaṃ saraṇaṃ gacchāmi;

Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.

 

仏随念

itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti .

 

法随念

svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti

 

僧随念

‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ – cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.

 

Pāṇātipātā veramaṇī-sikkhāpadaṃ [veramaṇīsikkhāpadaṃ (sī. syā.)] samādiyāmi.

2. Adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi.

3. Abrahmacariyā veramaṇī-sikkhāpadaṃ samādiyāmi.

4. Musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi.

5. Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi .

6. Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi.

7. Nacca-gīta-vādita-visūkadassanā veramaṇī-sikkhāpadaṃ samādiyāmi.

8. Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.

9. Uccāsayana-mahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi.

10. Jātarūpa-rajatapaṭiggahaṇā veramaṇī-sikkhāpadaṃ samādiyāmi.

 

 

出典

三帰依

http://tipitaka.org/romn/cscd/s0501m.mul0.xml

 

仏随念、法随念、僧随念

http://tipitaka.org/romn/cscd/s0305m.mul10.xml